Sunday, April 19, 2020

चेक् मेट्


🌻पुष्पम् - २०

भोजराजस्य अक्षरलक्षयोजना तस्य मुख्यमन्त्रिणः निद्रामपहरत् । कोशः शीघ्रमेव रिक्तः भविष्यतीति सः चिन्तामग्नः सञ्जातः ।

कथमपि धनदानं न्यूनीकरणीयमिति धिया तेन कश्चन उपायः कृतः । भोजास्थाने एकपाठिनः, द्विपाठिनः, त्रिपाठिनश्च आसन् । यदा कश्चन कविः नूतनकवितां प्रस्तौति, तदा एकपाठी तां पुनरुच्चार्य ज्ञातपूर्वेयं कवितेति प्रतिपादयति स्म । द्विपाठिनः, त्रिपाठिनश्च क्रमशः अनुपठनं विधाय तत् पद्यं प्राचीनमिति प्रतिपादयन्ति स्म । अनेन पुरस्कारस्वीकर्तॄणां संख्यायां ह्रासः दृष्टः ।

कविकुलगुरवे नारोचत मन्त्रिणः चिन्तनम् । अतः सः कञ्चन कविम् आहूय पद्यमेकं विरच्य प्रादात् ।

*स्वस्ति श्रीभोजराज! त्वमखिलभुवने धार्मिकः सत्यवक्ता*
*पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयः ।*
*तांस्त्वं देहीति राजन्! सकलबुधजनैर्ज्ञायते सत्यमेतत्*
*नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥*

हे राजन्! भवतः पित्रा नवनवतिकोटिरत्नानि मत्तः ऋणरूपेण स्वीकृतान्यासन्। एषः विषयः भवतः आस्थानपण्डितैरपि ज्ञायते । अतः तद्धनं मह्यं ददातु अथवा यदि अयं विषयः अज्ञातश्चेत् मम पद्यस्य प्रत्यक्षरं लक्षसुवर्णनाकानि यच्छतुइति पद्यस्य आशयः ।

सम्प्रति, यदि कवितेयं ज्ञातपूर्वेति पण्डिताः वदन्ति, तर्हि भोजस्य ऋणभारः समर्थितः भवति । यदि कविता प्रत्यग्रेति अङ्गीक्रियते राज्ञा ८४ लक्षसुवर्णनाणकानि दातव्यानि भवन्ति ।

अनन्यगतिकतया पद्यं अर्वाचीनमिति अङ्गीकृत्य ८४ लक्षसुवर्णनाणकानि प्रदाय कविवरं प्रेषयामास ।

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...