Sunday, August 18, 2019

दिल्लीश्वरो वा जगदीश्वरो वा....*

📃 _संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_ ✍

*📖संस्कृतप्रपञ्चस्य रसप्रसङ्गाः🍹*

🌸 *पुष्पम् - ८*

*दिल्लीश्वरो वा जगदीश्वरो वा....*

        संस्कृतक्षेत्रे पण्डितराजः इति ख्यातः जगन्नाथकविः स्वस्य प्रखरपाण्डित्येन विरोधिनां सिंहस्वप्नमासीत्। मुघलनरेशस्य शाहजहानस्य आस्थानमलङ्कुर्वाणः राजकुमारस्य दाराषुकस्य प्रीतिपात्रः आसीत्।

         यवनानां संसर्गेण कालप्रभावेण वा लवङ्गी नाम्न्यां यवनकन्यायाम् अनुरक्तोऽभवत्। तस्य विरोधिनस्तु तं लवङ्गीजगन्नाथः इत्येव उपहसितवन्तः। परन्तु जगन्नाथः तान् उपेक्षितवान् । लवङ्ग्याः सुखसङ्गे रममाणः स: "सा मञ्चे वर्तते चेत् स्वर्गोऽपि मास्तु" इति उदघोषयत्।

*लवङ्गी नवनीतकोमलाङ्गी*
*शयनीये यदि लभ्यते कदाचित्।*
*अवनीतलमेव साधु मन्ये*
*नावनी माघवनी विनोदहेतुः ।।*

        तस्य कष्टकाले ये राजानः आश्रयं निराकुर्वन् ते एव कालान्तरे लब्धकीर्तिं तं स्वास्थानं मण्डयितुं आह्वयन्। नेपालस्य नरेशः वीरविक्रमः "हिन्दूनृपतेः मम आस्थानमलङ्कृत्य स्वाभिमानी भव" इति दीर्घं पत्रं विलिख्य प्रैषयत्। पण्डितराजः तस्मै मार्मिकम् उत्तरमदात्।

*दिल्लीश्वरो वा जगदीश्वरो वा*
*मनोरथं मे पूरयितुं समर्थः।*
*अन्येन राज्ञा प्रदीयमानं*
*शाकाय वा स्यात् लवणाय वा स्यात्।।*

      पण्डितराजस्य निष्ठा अचला आसीत्।

                  *- ✍महाबलभट्टः, गोवा*

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...