Friday, March 27, 2020

शची पौलोमी



इयं काचित् स्वाभिमानिनी ऋषिका । अनया प्रणीते शचीपरके सूक्ते (ऋग्वेदः – मण्डलम् -१०; सूक्तम् – १५९) तस्याः आत्मगौरवं, जीवनोत्साहः, आत्मविश्वासः इत्यादयः असाधारणगुणाः सुव्यक्ताः । ’अहम् केतुरहं मूर्धा अहमुग्रा विवाचनी’ – अहं गृहस्य ध्वजः, अहं मद्गेहस्य शिरः (मुख्या-बुद्धिमती), अन्यायस्य सम्मुखे उग्रा, अहं विवेचनशक्तियुता इति तया अभिमानेन निगदितम् । ’मम निर्धारं मम भर्तापि सम्मानयति’ इति कथयन्त्याः तस्याः आत्मगौरवस्य पारमेव नास्ति ।

पुत्रास्तु उत्तमा एव , परं दुहितारः नावराः इति स्पष्टतया सूक्तेऽस्मिन् तया भणितम् । ’मम पुत्रा शत्रुहणोथो मम दुहिता विराट्’ इति गदन्ती सा नारीणामात्मस्थैर्यं व्यवर्धयत् ।

’अहं शत्रुहन्त्री । तस्मात् पतिरपि मां सम्मानयति’ इति तया सगर्वम् ईरितम् । ’त्यागः, शान्तिः, सहनशीलता च नार्याः सहजगुणाः । परन्तु अन्यैः तेषां दुरुपयोगः न करणीयः’ इति तस्याः आशयः । ’महिलया सर्वदाऽपि नतवदनया भवितव्यमिति नास्ति; तया शिरः उन्नीय समाजे गौरवमवाप्तव्यमिति पौलोम्या प्रत्यपाद्यत ।

स्त्रीणां स्वाभिमानजागृतिं कृतवतीषु ऋषिकासु शचीपौलोमी अन्यतमा । वैदिकसम्प्रदाये उद्वाहात्पूर्वं वध्वा शचीपूजां कारयन्ति । तस्मिन्नवसरे इदं सूक्तं पठ्यते । वधूः पतिगृहे स्वाभिमानेन जीवनं यापयेदिति आशयः तत्रास्ति । पूजनसमये वधूः अस्मिन्विषये बोध्यते चेत् तस्याः आत्मस्थैर्यं वर्धेत ।


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...