Thursday, March 12, 2020

अरुन्धती

देवहूतिकर्दमयोः अष्टमपुत्री अरुन्धती सप्तर्षिषु अग्रगण्यस्य वसिष्ठस्य धर्मपत्नी । विद्याविवेकसम्पन्ना इयं ऋषिमण्डले विशेषगौरवस्थानम् अभजत ।

पुराणान्तरानुसारं मेधातिथिमहर्षेः कन्या इयम् । सन्ध्याकुमारी वशिष्ठवरणार्थं मेधातिथेः यज्ञकुण्डे देहत्यागं विधाय अरुन्धतीरूपेण पुनर्जन्म प्राप्तवती । सावित्रीबहुलादेव्योः सविधे अध्ययनं कृत्वा सकलविद्यासम्पन्ना समभूत् ।

विश्वामित्रः अरुन्धतीवसिष्ठयोः शतं पुत्राणां वधमकरोत् । अनन्तपारं पुत्रशोकं सोढ्वा विश्वामित्राय क्षामादानम् अकरोत् । शक्तिनामकः अपरः पुत्रोऽपि कौशिकस्य कुतन्त्रेण मारितः। तदापि इयं सहनशीलतां नामुञ्चत् । तस्याः पुत्रः सुयज्ञः रामस्य सहपाठी आसीत्।

अग्निपत्नी स्वाहा सप्तर्षिणां पत्नीनां रूपधारणं कर्तुमयतत । षण्णां रूपं धृत्वा अरुन्धतीरूपधारणे असमर्था सञ्जाता । तस्य कारणम् अरुन्धत्याः विशिष्टं व्यक्तित्वं पाण्डित्यञ्च । पराजिता स्वाहादेवी बहुधा अरुन्धत्याः स्तुतिं चकार ।

रामायणे दाम्पत्यजीवनविषये सीतारामौ उदबोधयत्। इन्द्रादिदेवताभ्योऽपि गृहस्थधर्मोपदेशम् अयच्छत् ।

अरुन्धतीवशिष्ठयोः दाम्पत्यं आदर्शदाम्पत्यमिति परिगण्यते । विवाहे अरुन्धतीपूजनं अरुन्धतीनक्षत्रदर्शनं च शुभमातनोति इति आस्तिकानां विश्वासः।

✍🏻 *महाबलभट्टः, गोवा*
📱9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...