Saturday, March 14, 2020

लोपामुद्रा

वैदिककालस्य वेदद्रष्ट्रीषु नारीषु अत्यन्तं गौरवान्वितं स्थानं वहति लोपामुद्रा । हरिणस्य नेत्रे, मयूरस्य लास्यं, मल्लिकायाः हासः, सिंहस्य कटिः, कोकिलस्य कण्ठः... एवं विविधप्राणिनां विशिष्टाङ्गानि मेलयित्वा अगस्त्यमहर्षिः लोपामुद्रां असृजत् । तेन सा जगति अप्रतिमसुन्दरी बभूव ।

सा दाक्षायिणीविदर्भराजयोः आश्रये व्यवर्धत । सकलशास्त्राणि तया आत्मसात्कृतानि । प्रायप्रबुद्धां ताम् अगस्त्यमुनिः पत्नीरूपेण अयाचत । तथा कर्तुं विदर्भराजस्य इच्छा नासीत् । तदा लोपामुद्रा एव सकलाभरणानि विमुच्य अगस्त्येन सह गन्तुमुद्यता ।

गृहिणीधर्मं श्रद्धया पालयन्ती लोपामुद्रा अगस्त्यस्य वेदाभ्यासजडतया विषण्णा अभवत् । सन्तानहीनताकारणात् अगस्त्यस्य पितरः ऊर्ध्वपादाः भूत्वा दोलायमानाः आसन् । तेषां मुक्त्यर्थं संसारेऽनासक्तेन अगस्त्येन न किमपि कृतमासीत् । तं जागरियितुं सा रतिसूक्तं रचितवती । ऋग्वेदस्य प्रथममण्डलस्य १७९ तमे सूक्ते लोपामुद्रया रचितौ द्वौ मन्त्रौ, अगस्त्येन रचितं मन्त्रद्वयं, तयोः संवादं शृण्वता शिष्येण कृतौ द्वौ मन्त्रौ च सन्ति ।

महाभारते विद्यमानकथानुसारं यदा अगस्त्यः लोपामुद्रायाः सौन्दर्याकर्षणेन कामातुरतां प्रादर्शयत् तदा लोपामुद्रा पितृगृहे तया परित्यक्तकनकतुल्यां सम्पत्तिं सम्पाद्य आगम्यतामिति समयं दत्तवती । अगस्त्यस्य जडतानिवारणमेव तस्याः उद्देश्यमासीत् । अर्थसङ्ग्रहोऽपि गृहस्त्थधर्म एव इति तया मुनिः सम्यक् बोधितः। अगस्त्यः इल्वलसकाशं गत्वा धनं सम्पाद्य आयात् ।

लोपामुद्रा दृढस्युः नामकस्य पुत्रस्य माता बभूव ।

दक्षिणभारते लोपामुद्रायाः विषये काचित् लोककथा प्रचलिता विद्यते । तत्र यदा भयङ्करेण क्षामकालेन बोभूयत तदा जनानां कष्टपरिहारार्थं लोपामुद्रा अगस्त्यं प्रार्थयत । ताम् उदकरूपेण कमण्डलौ संस्थाप्य मुनिः तपश्चरणार्थं अपाविशत् । तस्मिन् ध्यानमग्ने गणेशः काकरूपेण समागत्य कमण्डलुं पातयामास । कमण्डलोः निसृता लोपामुद्रा जलप्रवाहरूपेण प्रवहन्ती जनानाम् आर्तिनाशनं चकार । सा एव ’कावेरी’ नदी इति प्रख्याता ।

ललितासहस्रनामस्तोत्रं लोपामुद्रा जगति प्रासारयत् । देवगुर्वादयोऽपि तस्याः पादचिह्नं नेत्राभ्यामभिवन्द्य सम्मानयन्ति स्म ।

✍🏻 *महाबलभट्टः, गोवा*
📱 ९८६००६०३७६

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...