Wednesday, March 18, 2020

घोषा


आङ्गीरसगोत्रस्य दीर्घतममहर्षेः पौत्री, ऋषेः कक्षीवतः पुत्री घोषा वेदसूक्तरचयित्री वर्तते । बाल्यकाले एव कुष्ठरोगं प्राप्य ब्रह्मचारिणी भूत्वैव जीवनयात्रायामचलत् ।

परं अविचलमनसा सा स्वात्मानं वेदाध्ययने आयोजयत् । कठिनतपसा अश्विनीदेवतयोः मन्त्रसिद्धिं प्राप्य तौ स्तुतवती। दशममण्डलस्य ३९, ४० तमसूक्तयोः ऋषिका इयम् । तस्याः प्रथमसूक्ते अश्विनौ बहुधा ईडयामास । द्वितीये सूक्ते तस्यां सुप्ताः वैवाहिककामनाः व्यक्तीकृताः। निजव्याधिं अपनीय गृहस्थजीवनं निर्वर्तियितुं अवसरकल्पनार्थं यमलौ प्रार्थयत् । अश्विनौ तस्याः अस्वास्थ्यं दूरीकृत्य यौवनमपि पुनः स्थापितवन्तौ । पश्चात् सा योग्यं वरं वृणीत्वा सुखमयसांसारिकजीवनम् अयापयत् ।

कुष्ठरोगपीडितान् अस्माकं समाजः बहुधा अपमन्यते । अपालया घोषया च प्राप्तं सम्पोषणं सर्वैः लभ्येत । रुग्णैरपि आत्महीनतां परित्यज्य आशाभावेन अग्रे सर्तव्यमिति घोषायाः चरितम् अस्मान् बोधयति ।

महाबलभट्टः, गोवा
९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...