🌺 पुष्पम् - १८
मल्लिनाथस्य पत्नी साधारणमहिला नासीत्। प्रतीकारार्थं स्वस्याः वारस्य प्रतीक्षायामासीत् ।
पण्डितवरः काव्यानां व्याख्या लेखनावसरे बहुवारं ’इति भावः’, ’इत्यर्थः' इत्यादिपदपुञ्जानां प्रयोगं करोति स्म । रूढिबलात् पत्न्या सह व्यवहारसमयेऽपि तादृशपदानां प्रयोगः भवति स्म ।
एकवारं ’अद्य भोजने किं किम् अस्ति’ इति सः पत्नीम् अपृच्छत् । अयमेव उत्तमः सन्दर्भः इति ज्ञात्वा मल्लिनाथपत्नी स्वकौशलं प्रादर्शयत् –
इत्यर्थक्वथितं चैवेतिभावतेमनम् तथा ।
सज्जीकृतेऽद्य भुक्त्यर्थं तुष्यतां भवदाशयः॥
”इत्यर्थः नाम क्वथितम्, इतिभावः नाम तेमनं च कृतवती । भुक्त्वा सन्तुष्टः भवतु” इति व्यङ्ग्यबाणै: पतिं पीडितवती ।
पण्डितदम्पत्योः सरससंल्लापः मोदावहः ननु ।
✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373
मल्लिनाथस्य पत्नी साधारणमहिला नासीत्। प्रतीकारार्थं स्वस्याः वारस्य प्रतीक्षायामासीत् ।
पण्डितवरः काव्यानां व्याख्या लेखनावसरे बहुवारं ’इति भावः’, ’इत्यर्थः' इत्यादिपदपुञ्जानां प्रयोगं करोति स्म । रूढिबलात् पत्न्या सह व्यवहारसमयेऽपि तादृशपदानां प्रयोगः भवति स्म ।
एकवारं ’अद्य भोजने किं किम् अस्ति’ इति सः पत्नीम् अपृच्छत् । अयमेव उत्तमः सन्दर्भः इति ज्ञात्वा मल्लिनाथपत्नी स्वकौशलं प्रादर्शयत् –
इत्यर्थक्वथितं चैवेतिभावतेमनम् तथा ।
सज्जीकृतेऽद्य भुक्त्यर्थं तुष्यतां भवदाशयः॥
”इत्यर्थः नाम क्वथितम्, इतिभावः नाम तेमनं च कृतवती । भुक्त्वा सन्तुष्टः भवतु” इति व्यङ्ग्यबाणै: पतिं पीडितवती ।
पण्डितदम्पत्योः सरससंल्लापः मोदावहः ननु ।
✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373
No comments:
Post a Comment