Sunday, August 18, 2019

ठा ठं ठ ठं ठं ठठठं ठ ठं ठः*

_संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला_

*संस्कृतप्रपञ्चस्य रसप्रसङ्गाः*

🌹पुष्पम् - १७

*ठा ठं ठ ठं ठं ठठठं ठ ठं ठः*

भोजराजः कदाचित् अट्टे उपविश्य प्रकृतिसौन्दर्यमवलोकयति स्म । तदा तस्य दृष्टिः समीपे स्थितस्य कासारस्य उपरि पतिता । तत्र अनेकाः युवत्यः जलमाहर्तुं समागच्छन् । कस्याश्चित् युवत्याः हस्तात् च्युतः घटः सोपानानाम् उपरि पतन् ठा ठं ठ ठं ठं ठठठं ठ ठं ठः इति सङ्गीतमयं ध्वनिमकरोत् ।

परेऽहनि महाराजः ठा ठं ठ ठं ठं ठठठं ठ ठं ठः इति पङ्क्तियुक्तं पद्यं रचयितुं आस्थानविद्वद्भ्यः आह्वानमयच्छत् ।
सन्दर्भमजानन्तः कवयः तत्कार्ये सफलाः नाभवन् । कालिदासः दिनद्वयस्य अवधिं प्रार्थयत ।

तस्मिन् अवधौ सः राज्ञः दिनचर्यां सूक्ष्मतया अवालोकयत् । सायङ्काले विश्रान्तिसमये अवनिपः सरोवरं पश्यतीति तेन लक्षितम् । तत्र जलाहरणार्थं युवत्यः आगच्छन्ति इत्यपि अवलोकितम् । तदनुगुणं तेन पद्यमिदं व्यरच्यत –

*रामाभिषेके जलमाहरन्त्याः*
*हस्ताच्युतो हेमघटो युवत्याः ।*
*सोपानमार्गे प्रकरोति शब्दं*
*ठा ठं ठ ठं ठं ठठठं ठ ठं ठः ।*

सन्तुष्टः भोजराजः कालिदासस्य सत्कारं व्यदधात् ।

✍🏻 *महाबलभट्टः, गोवा*
📱 9860060373

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...