Saturday, August 6, 2022

क्रान्तिसिंहः वाञ्चिनाथन् अय्यर

वाञ्चिनाथन् अय्यर तमिलुनाडुराज्यस्य क्रान्तिकारी राष्ट्रभक्तः आसीत्। सर्वैः 'वञ्चि' इति व्यवह्रियमाणः एषः तिरुनल्वेलीजनपदस्य सेङ्गोत्तै इत्यस्मिन् ग्रामे जनिम् अलभत। 

ग्रामे एव प्राथमिकशिक्षणं सम्प्राप्य तिरुवनन्तपुरमहाविद्यालयतः स्नातकोत्तरपदवीं सम्प्राप्तवान्। अध्ययनसमये एव विवाहः अपि अभवत्। किञ्चित् कालं यावत् सर्वकारीयोद्योगमपि समाचरत्। 

तत्समीपे चिदम्वरं पिल्लै स्वदेशीनौसंस्थां संस्थाप्य नौकायानक्षेत्रे आङ्ग्लप्राबल्यं नाशितवान्। नीलकण्ठब्रह्मचारी महोदयः भारतमाता असोसियेशन द्वारा सशस्त्रक्रान्तये यूनां सज्जतां कारयन् अवर्तत। द्वाभ्यां प्रेरणां सम्प्राप्य वाञ्चिनाथन् स्वतन्त्रतासङ्ग्रामं प्राविशत्। 

१९१० तमे वर्षे प्यारिसतः आगतः वि वि एस् अय्यर नामकः युवकः गोलिकाप्रहारे यूनां प्रशिक्षणम् आरब्धवान्। वाञ्चिनाथन तेन प्रशिक्षितः। 

तत्समये तिरुनल्वेली-अधिकारिणा रॉबर्ट आश इत्यनेन स्थानीयोद्यमानां पिधानार्थं आङ्ग्लपदार्थानां विक्रयणार्थं शासनानि अकरोत्। चिदम्बरं पिल्लै महोदयं बद्ध्वा तस्य संस्थायाः नाशम् अकरोत्।

तमिलनाडु क्षेत्रस्य राष्ट्रभक्ताः अधिकारिणः दौर्जन्यम् असहमानाः आन्दोलनम् आरब्धवन्तः। १९११ जून १७ दिनाङ्के रॉबर्ट आश रेलयानेन कुत्रचित् गच्छन् अविद्यत। सहसा तस्य यानमारुह्य वाञ्चिनाथन् गोलिकया तं भालपट्टे मारयित्वा सधैर्यं अवातरत्। आङ्ग्लानां चित्रहिंसापात्रः भवितुं नेच्छन् सः शौचालयं गत्वा तत्र आत्मानं गोलिकया अमारयत्।

तस्य शवस्य समीपे प्राप्ते पत्रे एवं लिखितम् आसीत्- 

"भारतस्य शत्रून् आङ्ग्लछनान् भारतात् उच्चाटयित्वा स्वराज्यस्थापनाय सनातनधर्मस्य रक्षणाय च प्रत्येकं भारतीयोपि यतमानो वर्तते। तदर्थं त्रिसहस्राधिकजनैः प्रतिज्ञा कृता वर्तते। तत्ज्ञापयितुमेव मया एतत् कार्यं कृतम्। एतत् प्रत्येकं भारतीयस्य आद्यं कर्तव्यम्।" 

आङ्गलसर्वकारः एतया घटनया तीव्राघातमनुभूतवान्। देशप्रेमिणः तेषां दौर्जन्यस्य सम्यक् प्रतीकारम् अकुर्वन्।

स्वातंत्र्यप्राप्त्यनन्तरं तत् रेलस्थानकं यत्र आश् इत्यस्य वधः अभवत्, वाञ्चिनाथन् स्थानमिति नाम प्राप्तवत्।


वीरनारी भोगेश्वरी

असमराज्ये नागांवजनपदे १८७२तमे वर्षे जाता भोगेश्वरी फुकनानि अपि कनकलता इव ध्वजस्य मानरक्षणार्थं स्वप्राणान् अर्पितवती वीरमहिला । तयोर्मध्ये अयमेव भेदः आसीत् - कनकलता सप्तदशवर्षीया तरुणी आसीत्, भोगेश्वरी सप्ततिवर्षीया वृद्धा आसीत् । भोगेश्वरी अष्टपुत्राणां जननी भूत्वाऽपि तेषां पालनपोषणे व्यग्रा चेदपि भारतस्य स्वतन्त्रतासङ्ग्रामे आत्मनः भूरि योगदानम् अददात्। 


अनेकेषु क्षेत्रेषु भारतीय-राष्ट्रिय-काङ्गेस् दलस्य कार्यालयस्थापने तस्याः महत्त्वपूर्णं योगदानमासीत् । १९३० वर्षे प्रवृत्ते नागरिक-अविधेयतान्दोलने सक्रियं पात्रमवहत् । अनेकेषु अहिंसा-आन्दोलनेषु तस्याः नेतृत्वमासीत्। 


१९४२ वर्षे ’भारतं परित्यजत’ इत्यान्दोलनं तीव्रगत्या प्राचलत्। तदा आङ्ग्ल-अधिकारिभिः बहुषु स्थानेषु कांग्रेस् कार्यालयः तालबद्धः कृतः। यदा बरहामपुरस्य कार्यालयः पिध्हितः तदा तद्विरुद्ध्य प्रतिरोधरताः यशस्वितया कार्यालयस्य मुक्तिं कृतवन्तः। परन्तु आङ्ग्लानां महत् सैन्यमेकं आन्दोलनकर्तॄन् नाशयितुं कार्यालयं नाशयितुं वा तत्र प्रेषितम्। २० सप्टेम्बर् १९४२ दिनाङ्के कार्यालयमुक्तिम् सन्तोषेण उत्सवीकृतवताम् उपरि आङ्ग्ल सैनिकाः आक्रमणम् अकुर्वन् । 


पार्श्वग्रामेभ्यः आगतैः शताधिकैः राष्ट्रभक्तैः सह भोगेश्वरी राष्ट्रधवजं गृहीत्वा वन्देमातरम् घोषणं कुर्वती कार्यक्रमे उत्साहेन भागमगृहीत्। तत्र सैन्येन सह आगतः आङ्ग्लसेनाधिकारी  फिञ्च् नामकः भोगेश्वर्याः सख्याः रत्नमाला नामिकायाः हस्तात् राष्ट्रध्वजं कर्षितवान्। राष्ट्रध्वजस्य अपमाननम् असहन्ती भोगेश्वरी स्वध्वजदण्डेन तम् अताडयत्। कुपितः सेनाधिकारी गोलिकास्त्रेण तां निर्दयतया अमारयत्। सप्ततिवर्षीया भोगेश्वरी पञ्चभूतेषु लीना अभवत्।


नागांव ग्रामे स्थितः कश्चन सार्वजनिकचिकित्सालयः, गुवाहटीनगरे स्थितम् अन्तस्थक्रीडाङ्गणं च भोगेश्वर्याः नाम्ना व्यवह्रियेते।


वीरतरुणीमणिः कनकलता बरुवा

 राष्ट्रध्वजः, राष्ट्रगीतं, मानचित्रम्, वन्दे मातरम् एतानि न केवलं जडसङ्केतवस्तूनि अपि तु राष्ट्रभावोद्दीपनस्फुलिङ्गानि। तस्य गौरवरक्षणम् अस्माकं कर्तव्यम्। स्वतन्त्रतायाः आन्दोलने एतैः सङ्केतैः कृतं भावजागरणं अवर्णनीयम्। एतेषां मानरक्षणार्थं बहुभिः प्राणार्पणमपि कृतम्। तेषु अन्यतमा तरुणी कनकलता बरुवा।


कनकलता असमराज्यस्य बोरङ्गबरी ग्रामे २२ डिसेम्बर १९२४ दिनाङ्के जन्म प्राप्तवती। तस्याः पञ्चमे वर्षे माता कामेश्वरी दिवं याता। त्रयोदशवर्षवयसि पिता पञ्चत्वं गतः। 

१९४२ तमे वर्षे ’भारतं परित्यजत’ इत्यान्दोलनम् उच्छ्रायस्थितौ आसीत् । असमराज्यम् अपि अग्निकुण्डः इव प्रज्वलति स्म । सहस्राधिकाः जनाः आन्दोलने भागम् अवहन् ।

सप्टेम्बर २० दिनाङ्के असमराज्यस्य गोहपुर-आरक्षककेन्द्रस्य उपरि राष्ट्रध्वजं संस्थापयितुं सङ्ग्रामनिरतैः निर्धारः कृतः। सप्तदशवर्षीया कनकलता महतः समूहस्य अग्रणीः भूत्वा हस्ते त्रिवर्णध्वजं गृहीत्वा धावन्ती आसीत्। सा देशप्रेमिणां मृत्युवाहिनी इति गणस्य सदस्या आसीत्। आरक्षकाः गोलिकावर्षणम् अकुर्वन्। परन्तु राष्ट्रभक्ताः अभिधावन्तः एव आसन्। कनकलता गोलिकाप्रहारेण अधः पतिता। तथापि ध्वजं अधः न अपातयत्। तीव्रवेदनाग्रस्ता अपि ध्वजदण्डं ऋजु गृहीतवती। यदा मुकुन्दकाकती नामकः तरुणः आगत्य  ध्वजं गृहीतवान् तदा समाधत्ता कनकलता स्वप्राणान् अत्यजत्। अग्रे मुकुन्दकाकती अपि स्वप्राणान् अर्पयत्। परन्तु आन्दोलनकाराः राष्ट्रध्वजारोहणे यशस्विनः अभवन् ।

बलिदानसमये तस्याः वयः १७ वर्षाणि। कनीयसि वयसि एव राष्ट्रभक्तिं स्वधमनिषु वाहयन्ती कनकलता अद्यापि यूनां प्रेरणास्थानं वर्तते। तस्याः अन्तिमभाषणं तु रोमहर्षणं जनयति।

१९९७ वर्षे भारतसर्वकारेण एकस्याः रक्षणनौकायाः कनकलता इति नामकरणं कृत्वा वीरतरुण्यै गौरवं समर्पितम् । अनेके ग्रन्थाः तस्याः वीरगाथां स्तुवन्ति। असमी-हिन्दीभाषयोः तस्याः जीवनचरितमाश्रित्य चित्रपटोऽपि निर्मितः। २०११ वर्षे तस्याः विग्रहः अपि गौरीपुरे संस्थापितः। तेजपुरे कनकलता-उद्याने तस्याः जीवनचरित्रस्य शिल्पमपि द्रष्टुं शक्नुमः। एवं सत्यपि तस्याः चरितं बहुभिः अश्रुतमिति विषादस्य विषयः।


सह्याद्रिव्याघ्रः धोण्डिया वाघः

कर्णाटके  ’मलेनाडु’ इति ख्याते सह्याद्रिपर्वतप्रदेशे शिवमोग्गा नाम जनपदः वर्तते । तत्र मराठाकुले समुत्पन्नः धोण्डिया वाघ नामकः वीरपुरुषः आङ्ग्लजनानां सिंहस्वप्नम् आसीत् । 


एषः आदौ हैदरालिसैन्ये सैनिकः आसीत् । पश्चात् ततः पलायनं कृत्वा स्वस्य एव लघु सैन्यं निर्मितवान् । मैसूरुसंस्थानेन आङ्ग्लेभ्यः वार्षिकसमर्पणार्थं अधिक: करसङ्ग्रहः आरब्धः। तदा धोण्डियावाघः तस्य विरोधम् अकरोत् । तदर्थं सः कृषकाणां सङ्घटनमपि कृतवान् ।

आरम्भे उत्तरकन्नडशिवमोग्गाजनपदयो: जनसङ्घटनं कृत्वा हैदराबादकर्णाटकप्रान्तपर्यन्तं विस्तारितवान् । आङ्लराज्यं निहन्तुं बद्धकटीन् जनान् एकत्र आनीय परशासनं विरुध्य दुन्दुभिनादमकरोत् ।


१७९९ तमे वर्षे तेन आङ्ग्लान् विरुध्य प्रत्यक्षं युद्धम् आरब्धम् । शिवमोग्गा क्षेत्रं आङ्ग्लमुक्तं कृत्वा सः स्वस्य आन्दोलनस्य केन्द्रम् अकरोत्। परितः विद्यमानाः क्षेत्रपालाः अपि तेन सम्मिलिताः। तस्य सैन्यं दिने दिने अवर्धत । सः लक्षशः सैनिकानां महतः सैन्यस्य नायकः अभवत्।


युद्धं कर्तुं युद्धसामग्रीणाम् आवश्यकता भवति किल! तदर्थं तेन उपायः कृतः।  वञ्चकाः आङ्ग्लाः तेषां मार्गेण एव वञ्चनीयाः इति निश्चयम् अकरोत् । एकस्मिन् दिने कैश्चित् सैनिकैः सह मैसूरुप्रान्तं गतवान् । तत्र आङ्ग्लानां शस्त्रागारः आसीत्। ततः शस्त्राणि चोरितवन्तः । एवं बहुवारं आवर्तितम्। गेरिल्ला नामके कूटयुद्धे परिणतानां तस्य सैनिकानां बन्धने आङ्ग्लाः विफलाः भवन्ति स्म । धोण्डिया स्वस्य पराक्रमेण स्वस्य क्षेत्रस्य विस्तारम् अकरोत् ।


आङ्ग्लनायकेन वेल्लेस्ली इत्यनेन तस्य बन्धनार्थमेव विशेषसैनिकगणः निर्मितः। एकदा आङ्ग्लाः तम् गवेषयन्तः शिकारिपुरनामके ग्रामे तस्य समीपमेव प्राप्ताः। सः तदा हुच्चरायस्वामिदेवालये आत्मानं गोपयित्वा प्राणरक्षणम् अकरोत्। स्वस्यरक्षणं कृतवते देवाय कृतज्ञतया स्वस्य खड्गमेव समर्पितवान्। इदानीमपि तस्मिन् देवालये सः खड्गः दृश्यते ।


कोयम्बत्तूरु, सेलम् इत्यादिक्षेत्रेभ्यः अपि कृषकाः तस्य साहाय्यार्थं समागताः। फ्रेञ्च् अधिकारिभिः सह विशेषसम्पर्कं सः साधितवान् आसीत् । स्वपराक्रमेण उत्तरकर्णाटकप्रदेशस्य विस्तृतभागम् आक्रान्तवान् । तस्य निग्रहार्थं महत् सैन्यमेव आङ्ग्लाधिकारिणा प्रेषितम् । 


१८००तमवर्षस्य सप्टेम्बर १० दिनाङ्के आङ्ग्लानां महती चमूः शिरहट्टि इति प्रदेशे तस्य बन्धनार्थम् आगता । धोण्डिया पराक्रमेण युद्धम् अकरोत् । आङ्ग्लानाम् अपारं सैन्यं युद्धे विनष्टम् । दोण्डियाव्याघ्रः बहुधा व्रणितः सन् अपि अनेकान् सैनिकान् अमारयत् । अन्ते सः वीरमरणं प्राप्तवान् ।


१८५७तमे वर्षे प्रथमस्वातन्त्र्यसङ्र्ग्रामः अभवत् इति वदन्ति । परन्तु तत्पूर्वमेव स्वस्य शौर्येण चातुर्येण च आङ्ग्लान् विरुद्ध्य घोरं युद्धं कृतवान् सह्याद्रिव्याघ्रः अवश्यं स्मरणीयः।


मूललेखकः(कन्नडभाषायाम्) - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु


✒️ महाबलभट्टः, गोवा

📱९८६००६०३७३

Sunday, March 28, 2021

इन्दुमती

 

रघुवंशमहाकाव्ये वर्णितेषु रमणीमणीषु इन्दुमती अन्यतमा। षष्ठे सर्गे कविना विदर्भराजसोदर्याः स्वयंवरस्य मनोहारि वर्णनमकारि।

इन्दुमत्याः सौन्दर्यम् अवर्णनीयमासीत्। ’तस्मिन् विधानातिशये विधातुः’ इति कवयति कविवरः। इन्दुमतिः सृष्टिकर्तुः विशिष्टा सृष्टिः इति तस्य भावः। तत्रैव कस्मिंश्चित् पद्ये ताम् ’आवर्तमनोज्ञनाभिः’ इति वर्णयति। अपरस्मिन् पद्ये ’रोचनागौरशरीरयष्टिः’ इति वर्णिता सा।

इन्दुमत्याः वर्णने सुवर्णरेखितमिदं पद्यम्-

सञ्चारिणीदीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥

राजसभायां वरणीयानां परिचयं प्राप्य अग्रे सरन्ती इन्दुमती सञ्चारिण्या दीपशिखया उपमिता कविवर्येण। अद्भुता खल्वियं प्रतिमा! इन्दुमत्याः मुखकान्तिः दीपशिखायाः कान्तिरिव प्रज्वला अवर्तत। तां परिणेतुं स्पृहमाणाः नृपात्मजाः यदा तया तिरस्कृताः अभूवन् तदा निराशाविष्टवदनाः समभवन् । राजमार्गे दीपशिखायाम् अग्रे गतायां यथा पृष्टतः स्थितानि भवनानि कृष्णच्छायान्वितानि भवन्ति तथैव वैदर्भ्या तिरस्कृताः भूपतयः विच्छायवदनाः सञ्जाताः इति वर्णयतः कवेः कल्पनाविलासः अन्यादृश एव। अनया रचनया कालिदासः ’दीपशिखा’ कालिदासः इति प्रख्यातो वरीवर्तते।

स्वयंवरमण्डपे यदा सा राघवस्य अजस्य पुरतः स्थित्वा सुनन्दया तद्विषये कथितं सर्वम् आकर्णयत्, तदा किं प्रवृत्तमिति कविः पद्यद्वयेन वर्णयति।

ततः सुनन्दावचनावसाने लज्जां तनूकृत्य नरेन्द्रकन्या।

दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव॥

सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम्।

रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्वा निराक्रामदरालकेश्याः॥

स्वस्याः लज्जां लघूकृत्य राजकुमारं दृष्टवत्यपि अपरक्षणे स्वाभिलाषं वक्तुकामा अपि शालीनतया तूष्णीमतिष्ठत्। सुनन्दायाम् अग्रे व्रजामः इत्युक्तवत्यां इन्दुमती असूयाकुटिलं तां ददर्श इति वर्णयन् तस्याः मनसः द्वन्द्वभावं कविः अनुपमं चित्रितवान्। 

अजेन्दुमत्योः दाम्पत्यजीवनम् आनन्दसन्दोहसन्निविष्टमासीत्। प्रेमवर्षणे परिक्लिन्नयोः तयोः दशरथो नाम पुत्रोऽजायत। परन्तु अयमानन्दः दीर्घकालं नातिष्ठत्। आकाशमार्गे विचरतः नारदमहर्षेः महतीवीणायाः च्युता कुसुममाला पत्या सह विहरन्त्याः इन्दुमत्याः उपरि पतित्वा तस्याः प्राणानपाहरत्। 

अकाले प्रतिपन्नं प्रियावियोगम् असहमानः अजः महता दुःखेन विललाप। तया सार्धं यापितानि मधुरक्षणानि स्मरन् तस्याः गुणगानमकरोत्। तेन रुदता उक्तम् किञ्चित् वचनं इन्दुमत्याः व्यक्तित्वं सम्यक् परिचाययति।

गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ।

इन्दुमती सद्गृहिणी आसीत्। राजकार्येषु कौटुम्बिककर्मसु च कान्तासम्मिततया आवश्यकसूचनादानं कुर्वती सा सचिवकार्यमपि न्यर्वहत्। आन्तरङ्गिकभावनोद्घाटने सा प्रियसखी आसीत्। ललितकलाध्ययने प्रियशिष्या अवर्तत। 

कलमन्यभृतासु भाषितं कलहंसीषु मदालसं गतम्।

पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमाः॥

एतस्मिन् पद्ये स्वर्गं जिगमिषुः इन्दुमती अजस्य समाधानार्थं प्रकृतेः विविधेषु अङ्गेषु स्वस्य लास्यं निक्षिप्य अगच्छदिति कविः वर्णयति। कोकिलानां कूजने भाषणं, कलहंसीषु मन्दगमनं, हरिणीषु दृष्टिं, वायुना चलन्तीषु लतासु विलासचलनं च अजः पश्यति। परन्तु तैः स्वस्य व्यथानिवारणं न भवतीति सः विलपति।

बहुविधसौरभयुक्तं पुष्पं पुष्पदर्शनात् अकाल एव अनश्यत्।

हरिणी नाम अप्सराः तृणबिन्दोः तपोभङ्गार्थं स्वर्गाधिपतिना प्रेषिता आसीत्। मुनेः शापेन सा कथकैशिकवंशे इन्दुमतीनाम्ना मानवजन्म अप्राप। सुरपुष्पदर्शनेन तस्याः शापविमोचनं भवतीति तृणबिन्दुना निगदितमविद्यत। तदनुसारं नारदवीणाच्युतं नाकपुष्पं तस्याः शापविमोचनमकरोत्।

सूर्यवंशगुरुः वसिष्ठः वृत्तान्तमिदं शिष्यद्वारा अजं श्रावयित्वा तं समाश्वासितवान्।

कालिदासस्य स्त्रीपात्रेषु लालित्यसौन्दर्यसौकुमार्यादिगुणोपेता इन्दुमतीमूर्तिः सहृदयमनोहारिणी वर्तते । 

Thursday, March 25, 2021

ಚೂಡಾಲಾ

 ಸೌರಾಷ್ಟ್ರದ ರಾಜಕನ್ಯೆ ಚೂಡಾಲಾ ವೇದಶಾಸ್ತ್ರಗಳಲ್ಲಿ ಪಾರಂಗತಳೂ ಯೋಗಸಿದ್ಧಿಯನ್ನು ಪಡೆದವಳೂ ಆಗಿದ್ದಳು. ಮಾಲವ ನರೇಶ ಶಿಖಿಧ್ವಜನನ್ನು ವರಿಸಿ, ಸಂಸಾರ ಸುಖವನ್ನು ಅನುಭವಿಸುತ್ತಲೇ ಪತಿಯನ್ನು ಆಧ್ಯಾತ್ಮಮಾರ್ಗದಲ್ಲಿ ಕರೆದೊಯ್ದಳು. ಶಿಖಿಧ್ವಜನಿಗೆ ದೇಹದಂಡನೆಯ ಮೂಲಕ ಸಾಧನೆ ಮಾಡುವ ತಪಶ್ಚರ್ಯಾದಿಗಳಲ್ಲಿ ಶ್ರದ್ಧೆಯಿತ್ತು. ಒಂದಿನ ರಾತ್ರಿ ಅರಮನೆಯನ್ನು ಬಿಟ್ಟ ಅರಸ ವನದಲ್ಲಿ ತಪಸ್ಸನ್ನಾರಂಭಿಸಿದ. ಅವನನ್ನು ಹುಡುಕಿಕೊಂಡು ಬಂದ ಚೂಡಾಲಾ ಅಲುಗಾಡಿಸಿದರೂ ಸಮಾಧಿ ಸ್ಥಿತಿಯಿಂದ ಏಳಲಿಲ್ಲ. ಚೂಡಾಲಾ ಅರಮನೆಗೆ ಹಿಂದಿರುಗಿ ಬಂದು ರಾಜ್ಯಸೂತ್ರವನ್ನು ಕೈಗೆತ್ತಿಕೊಂಡಳು. ಕೆಲ ದಿನಗಳ ನಂತರ ಮಂತ್ರಿಗಳಿಗೆ ರಾಜ್ಯದ ಜವಾಬ್ದಾರಿಯನ್ನು ವಹಿಸಿ ತನ್ನ ಯೌಗಿಕ ಶಕ್ತಿಯಿಂದ ಕುಂಭನೆಂಬ ಪುರುಷನಾಗಿ ಪರಿವರ್ತನೆಯನ್ನು ಹೊಂದಿ ಪತಿಯೆಡೆಗೆ ಬಂದಳು. ಬೆಳಗಿನ ಹೊತ್ತು ಅವನನ್ನು ಸಂಧಿಸಿ ಅವನೊಂದಿಗೆ ಇರಲು ಅನುಮತಿಯನ್ನು ಪಡೆದಳು.  ಸಂಜೆಯಾಗುತ್ತಲೇ ಹಗಲಿನಲ್ಲಿ ಗಂಡಾಗಿಯೂ ರಾತ್ರಿಯಲ್ಲಿ ಹೆಣ್ಣಾಗಿಯೂ ಇತುವಂತೆ ದುರ್ವಾಸರ ಶಾಪ ತನಗೆ ತಟ್ಟಿದೆಯೆಂದು ತಿಳಿಸಿ ರಾತ್ರಿಯೂ ಅಲ್ಲಿರಲು ಅವಕಾಶವನ್ನು ಬೇಡಿದಳು. ಈಗಾಗಲೇ ಗಂಡು-ಹೆಣ್ಣು ಎಂಬ ಭೇದಭಾವವನ್ನು ಮೆಟ್ಟಿ ನಿಂತಿದ್ದ ಶಿಖಿಧ್ವಜ ನಿರಾಕರಿಸಲಿಲ್ಲ. ರಾತ್ರಿಯಲ್ಲಿ ಮದನಿಕೆ ಎಂಬ ಸುಂದರ ಸ್ತ್ರೀಯಾಗಿ ಪರಿವರ್ತನೆಯನ್ನು ಹೊಂದಿ ಶಿಖಿಧ್ವಜನನ್ನು ಕಾಮೋದ್ರೇಕಕ್ಕೆ ಒಳಪಡಿಸಲೂ ಯತ್ನಿಸಿದಳು. ಆದರೆ ಶಿಖಿಧ್ವಜ ಯಾವುದೇ ಪ್ರಚೋದನೆಗೊಳಗಾಗಲಿಲ್ಲ. ಅವಳು ಮಾಡುವ ಯಾವ ಕ್ರಿಯೆಯನ್ನೂ ವಿರೋಧಿಸಲೂ ಇಲ್ಲ. ನಿರ್ಲಿಪ್ತ ಭಾವದಿಂದ ಪತ್ನಿಯ ಪರೀಕ್ಷೆಯಲ್ಲಿ ತೇರ್ಗಡೆ ಹೊಂದಿದ.

ಕುಂಭನ ವೇಷದಲ್ಲಿದ್ದ ತನ್ನ ಹೆಂಡತಿಯ ಮಾರ್ಗದರ್ಶನದಂತೆ ತಾನಂಟಿಕೊಂಡಿರುವ ಒಂದೊಂದೇ ವಸ್ತುವನ್ನು ಶಿಖಿಧ್ವಜ ತ್ಯಜಿಸಿದ, ಆಶ್ರಮ, ದಂಡ, ಕಮಂಡಲ, ಆಸನ, ಜಪಮಾಲೆ ಎಲ್ಲವನ್ನೂ ಬಿಟ್ಟಾಯಿತು. ಕೊನೆಗೆ ದೇಹವನ್ನೂ ತ್ಯಜಿಸುವ ಹಂತಕ್ಕೆ ಬಂದ. ಆಗ ಚೂಡಾಲಾ ಅವನಿಗೆ ದೇಹಧಾರಣೆ ಮಾಡಿಯೂ ಜೀವನ್ಮುಕ್ತನಾಗಿ ಉಳಿಯುವ ಬಗೆಯನ್ನು ತೋರಿಸಿಕೊಟ್ಟಳು. ಅವನು ಆ ಸ್ಥಿತಿಯನ್ನು ತಲುಪಿದ ಮೇಲೆ ಮತ್ತೆ ಅವನನ್ನು ರಾಜ್ಯಕ್ಕೆ ಕರೆತಂದು ಕರ್ತವ್ಯದಲ್ಲಿ ತೊಡಗಿಸಿದಳು. ಪದ್ಮಪತ್ರದ ಮೇಲಿನ ನೀರ ಹನಿಗಳಂತೆ ನಿರ್ಲಿಪ್ತರಾಗಿ ಅನೇಕ ವರ್ಷಗಳ ಕಾಲ ರಾಜ್ಯಭಾರವನ್ನು ನಡೆಸಿ ಪರಂಧಾಮವನ್ನು ಸೇರಿದರು. (ಯೋಗವಾಸಿಷ್ಠದಲ್ಲಿರುವ ಕಥೆ. ವಾಲ್ಮೀಕಿರಾಮಾಯಣದ ಒಂದು ಭಾಗವೆಂದು ಪ್ರತೀತಿ)

ಸಿದ್ಧಿಧಾತ್ರಿ

 ಸರ್ವಬಾಧಾಪ್ರಶಮನಂ ತ್ರೈಲೋಕಸ್ಯಾಖಿಲೇಶ್ವರಿ|

ಏವಮೇವ ತ್ವಯಾ ಕಾರ್ಯಮಸ್ಮದ್ವೈರಿವಿನಾಶನಮ್||

ನವಗುರ್ಗೆಯರಲ್ಲಿ ಕೊನೆಯವಳು ಸಿದ್ಧಿಧಾತ್ರಿ. ಒಂಭತ್ತನೆಯ ದಿನ ಆರಾಧನೆಗೊಳ್ಳುವ ಆದಿಶಕ್ತಿಯ ದಿವ್ಯ ಸೌಮ್ಯ ಸ್ವರೂಪ.

ಸಿದ್ಧಿ ಎಂಬ ಶಬ್ದಕ್ಕೆ ದೇವೀಪುರಾಣದಲ್ಲಿ ಸಾಧನಾತ್ ಸಿದ್ಧಿರಿತ್ಯುಕ್ತಾ ಸಾಧಿಕಾ ವಾಥ ಈಶ್ವರೀ ಎಂದು ನಿಷ್ಪತ್ತಿಯನ್ನು ಹೇಳಿದ್ದಾರೆ. ಮಾರ್ಕಂಡೇಯ ಪುರಾಣದಲ್ಲಿ ಎಂಟು ಸಿದ್ಧಿಗಳ ಉಲ್ಲೇಖ ಇದೆ. ಅಣಿಮಾ, ಮಹಿಮಾ, ಗರಿಮಾ, ಲಘಿಮಾ, ಪ್ರಾಪ್ತಿ ಪ್ರಾಕಾಮ್ಯ, ಈಶಿತ್ವ ವಶಿತ್ವ. ಇವು ಅಷ್ಟಸಿದ್ಧಿಗಳು. ಬ್ರಹ್ಮವೈವರ್ತಪುರಾಣದ ಪ್ರಕಾರ ಹದಿನೆಂಟು ಸಿದ್ಧಿಗಳಿವೆ. ಈ ಎಲ್ಲ ಸಿದ್ಧಿಗಳನ್ನು ಹೊಂದಿರುವವಳು ಹಾಗೂ ಸಾಧಕರಿಗೆ ದಯಪಾಲಿಸುವವಳು ಸಿದ್ಧಿಧಾತ್ರಿ.

ಸಿದ್ಧಿಧಾತ್ರಿಯನ್ನು ಸ್ತುತಿಸುವ ಶ್ಲೋಕ ಹೀಗಿದೆ:

ಸಿದ್ಧಗಂಧರ್ವಯಕ್ಷಾದ್ಯೈರಸುರೈರಮರೈರಪಿ|

ಸೇವ್ಯಮಾನಾ ಸದಾ ಭೂಯಾತ್ ಸಿದ್ಧಿದಾ ಸಿದ್ಧಿದಾಯಿನೀ||

ಸಿದ್ಧರಿಂದ, ಗಂಧರ್ವರಿಂದ, ಯಕ್ಷರಿಂದ, ಎಲ್ಲ ದೇವತೆಗಳು ಹಾಗೂ ಅಸುರರಿಂದ ಪೂಜೆಯನ್ನು ಕೊಂಬವಳು ಈ ದೇವಿ. ಅವಳ ಹೆಸರೇ ಹೇಳುವಂತೆ ಸಕಲಸಿದ್ಧಿಗಳನ್ನೂ ದಯಪಾಲಿಸುವ ಜಗದಂಬಿಕೆ ಅವಳು.

ಸಿದ್ಧಿಧಾತ್ರಿದೇವಿಯು ತನ್ನ ನಾಲ್ಕು ಕರಗಳಲ್ಲಿ ಶಂಖ, ಚಕ್ರ, ಗದಾ ಪದ್ಮಗಳನ್ನು ಧರಿಸಿದ್ದಾಳೆ. ಕಮಲದ ಹೂವಿನ ಮೇಲೆ ವಿರಾಜಮಾನಳಾಗಿದ್ದಾಳೆ. ಸೌಮ್ಯಸ್ವರೂಪಳಾಗಿದ್ದಾಳೆ. ಅವಳನ್ನು ಭಕ್ತಿಯಿಂದ ಆರಾಧಿಸಿ ಲೌಕಿಕ ಹಾಗೂ ಪಾರಲೌಕಿಕ ಸಿದ್ಧಿಗಳನ್ನು ಪಡೆದುಕೊಂಡು ಕೃತಾರ್ಥರಾಗೋಣ.

ಮಿತ್ರರೇ, ಆಶ್ವೀನ ಮಾಸದ ಶುಕ್ಲಪ್ರತಿಪದೆಯಿಂದ ನವಮಿಯವರೆಗೆ ಪೂಜೆಯನ್ನು ಸ್ವೀಕರಿಸುವ ಜಗನ್ಮಾತೆಯ ವಿವಿಧರೂಪಗಳ ಅನುಸಂಧಾನವನ್ನು ನಾವು ಒಂಭತ್ತು ದಿನಗಳ ಕಾಲ ಮಾಡುತ್ತ ಬಂದಿದ್ದೇವೆ. ಮಹಾಮಾತೆ ಸೌಮ್ಯಸ್ವರೂಪಳೂ ಹೌದು ಉಗ್ರರೂಪಳೂ ಹೌದು. ಸೃಷ್ಟಿಯ ವಿನಾಶಕ್ಕೆ ಹವಣಿಸುವ ಸ್ವಾರ್ಥಪರರಾದ ದುಷ್ಟರ ಪಾಲಿಗೆ ಅವಳು ಭಯಂಕರಿ. ಭಕ್ತಿಯಿಂದ ಭಜಿಸುವ ಸಾತ್ತ್ವಿಕ ಭಕ್ತರಿಗೆ ಅವಳು ಶುಭಕರಿ. ಮೂಲಾಧಾರ ಚಕ್ರದಿಂದ ಸಹಸ್ರಾರ ಚಕ್ರದವರೆಗೂ ಸಂಚರಿಸುತ್ತ ಯೋಗಮಾರ್ಗಸಾಧಕರಿಗೆ ಸಿದ್ಧಿಯನ್ನು ಈಯುವ ಯೋಗೇಶ್ವರಿ. ಸತ್ತ್ವ ರಜಸ್ತಮೋಗುಣಗಳ ಅಧಿಷ್ಠಾತ್ರಿಯಾಗಿ ಸೃಷ್ಟಿಸ್ಥಿತಿಲಯಗಳನ್ನು ತನ್ನಿಚ್ಛೆಯಂತೆ ನಡೆಸುವ ಸರ್ವೇಶ್ವರಿ ಅವಳು. ಅವಳ ಸ್ವರೂಪಾನುಸಂಧಾನ ಹಾಗೂ ಭಕ್ತಿಯ ಆರಾಧನೆ ನಮ್ಮ ಬಾಳಿನಲ್ಲೂ ಉತ್ಕರ್ಷಕ್ಕೆ ಕಾರಣವಾಗುವುದರಲ್ಲಿ ಸಂದೇಹವಿಲ್ಲ,

ಒಂಭತ್ತು ದಿನಗಳ ಕಾಲ ಪೂಜೆಗೊಂಡ ದೇವಿಯ ವಿಸರ್ಜನೆ ಹತ್ತನೆಯ ದಿನ ನಡೆಯುತ್ತದೆ, ಹತ್ತನೆಯ ದಿನಕ್ಕೆ ವಿಜಯದಶಮಿ ಎಂದು ಹೆಸರು. ಮಹಿಷಾಸುರಮರ್ದಿನಿ ಮಹಿಷನನ್ನು ವಧಿಸಿ ವಿಜಯವನ್ನು ಸಾಧಿಸಿದ ದಿನವದು. ಶ್ರೀರಾಮ ರಾವಣನನ್ನು ಕೊಂದು ಲೋಕಕಲ್ಯಾಣವನ್ನು ಮಾಡಿದ ದಿನವೂ ಹೌದು. ಪಾಂಡವರು ಅಜ್ಞಾತವಾಸ ಮುಗಿಸಿ ಪ್ರಕಟವಾದದ್ದೂ ಇದೇ ದಿನ. ಶುಭಕಾರ್ಯಗಳಿಗೂ ವಿದ್ಯಾರಂಭಕ್ಕೂಅತ್ಯಂತ ಪ್ರಶಸ್ತವಾದ ದಿನವಿದು. ದಶಹರಾ ಅಥವಾ ದಸರಾ ಎಂದು ಪ್ರಸಿದ್ಧವಾಗಿರುವ ಈ ಪರ್ವಕಾಲದಲ್ಲಿ ಬನ್ನಿ ವಿನಿಮಯದ ಮೂಲಕ ಶುಭಾಶಯ ಹೇಳುವ ಸಂಪ್ರದಾಯವಿದೆ.

ಒಂಬತ್ತು ದಿನಗಳ ಕಾಲ ಈ ಜ್ಞಾನಸತ್ರವನ್ನು ಆಯೋಜಿಸಿ ಪ್ರಪಂಚದ ತುಂಬೆಲ್ಲ ಪ್ರಸಾರ ಮಾಡಿದ ಕೆ ಎಲ್ ಇ ಧ್ವನಿ ಸಮುದಾಯ ಬಾನುಲಿ ಕೇಂದ್ರ ಹಾಗೂ ರೇಡಿಯೋ ಮಿರ್ಚಿ ಅಂತರ್ಜಾಲ ಬಾನುಲಿ ಕೇಂದ್ರಗಳ ಕಾರ್ಯ ಅತ್ಯಂತ ಶ್ಲಾಘನೀಯ ಇಂತಹ ಅವಕಾಶವನ್ನು ನನಗೆ ಒದಗಿಸಿ ಕೊಟ್ಟಿದ್ದಕ್ಕೆ ನಾನು ಅವರಿಗೆ ಕೃತಜ್ಞ. ಒಂಬತ್ತು ದಿನಗಳ ಕಾಲ ದೇವಿಯ ಮಹಿಮೆಯ ಶ್ರವಣವನ್ನು ಮಾಡಿ ಮನನ ಮಾಡುವ ಮೂಲಕ ಈ ಸತ್ರದಲ್ಲಿ ಪಾಲ್ಗೊಂಡ ತಮಗೆಲ್ಲ ಜಗನ್ಮಾತೆಯ ಸಂಪೂರ್ಣ ಅನುಗ್ರಹವಾಗಲಿ ಎಂದು ಆಶಿಸುತ್ತ, ನಾಹಂ ಕರ್ತಾ ಕಾರಯಸಿ ತ್ವಂ ಎಂಬ ವಿನಮ್ರ ಭಾವದಿಂದ ಸೊನ್ನೆಯಾದ ನನ್ನಿಂದ ಸನ್ನೆಯಾಗಿ ಈ ಕಾರ್ಯವನ್ನು ಮಾಡಿಸಿದ ಜಗನ್ಮಾತೆಯ ಚರಣಕಮಲಗಳಲ್ಲಿ ಸರ್ವವನ್ನೂ ಅರ್ಪಿಸಿ ವಿರಮಿಸುತ್ತೇನೆ.

ಯಾ ದೇವೀ ಸರ್ವಭೂತೇಷು ಮಾತೃರೂಪೇಣ ಸಂಸ್ಥಿತಾ

ನಮಸ್ತಸ್ಯೈ ನಮಸ್ತಸ್ಯೈ ನಮಸ್ತಸ್ಯೈ ನಮೋ ನಮಃ||

ನಾರೀವಿಧೇಯರು - ರಾಮ (ಉತ್ತರರಾಮಚರಿತಮ್)

ಭವಭೂತಿಯ ’ಉತ್ತರರಾಮಚರಿತಮ್’ ಕರುಣರಸಪೂರ್ಣವಾದ ನಾಟಕ. ಅದರ ನಾಯಕ ರಾಮ, ನಾಯಿಕೆ ಸೀತೆ. ರಾಮನಿಗೆ ಸೀತೆಯಲ್ಲಿರುವ ನಿರ್ವ್ಯಾಜ ಪ್ರೇಮ  ಈ ನಾಟಕದಲ್ಲಿ ಸುವ್ಯಕ್ತವಾಗಿದೆ. ರ...