Saturday, March 21, 2020

विश्पला



वैदिककालस्य नारीषु ऋषिकाः ऋषिपत्न्यः च अधिकतया प्रसिद्धाः। परन्तु तत्रैका युद्धविशारदा महिलाप्यासीत् । सा एव विश्पला । ऋग्वेदस्य प्रथममण्डलस्य ११२, ११६,११७,११८ तमेषु दशममण्डलस्य ३९तमे च सूक्तेषु तस्याः उल्लेखः दृश्यते ।

इयं खेलनामकस्य राज्ञः पट्टमहिषी आसीत् । वेदशास्त्रेषु शस्त्रास्त्रविद्यासु च सा पारङ्गता अवर्तत । एकदा युद्धार्थं महाराजेन सह समराङ्गणं प्राविशत् । तस्यां शौर्येण युद्ध्यमानायां सत्यां शत्रुभिः तस्याः पादः कर्तितः। तदा सा देववैद्यौ अश्विनौ सम्प्रार्थयत । 

तस्याः प्रार्थनया सम्प्रीतौ अश्विनीकुमारौ तस्यै कृतकपादं समलगन् । (ऋग्वेदकाले एव कृतकपादस्थापनस्य विद्या आसीदिति अवधेयः अंशः। ऋग्वेदः १-११६-१५) सा भूयः पराक्रमेण युद्धं कृत्वा शत्रून् अजयत्।
सनातनभारतस्य प्रथमा वीराङ्गना विश्पला ।

महाबलभट्टः
९८६००६०३७३

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...