Saturday, August 6, 2022

दक्षिणभारतस्य गान्धी कार्नड सदाशिवरायः

कार्नाड सदाशिवरायः १८८१ वर्षे कर्णाटकस्य मङ्गलूरुक्षेत्रे श्रीमतां कुटुम्बे जन्म प्राप्तवान्। सः मद्रास प्रेसिडेन्सि महाविद्यालये स्नातकपदवीं मुम्बै महाविद्यालयतः विधिशास्त्रपदवीमपि प्राप्नोत्।

गान्धिमहोदयस्य विचारेभ्यः प्रभावितः अयं स्वतन्त्रतान्दोलने सक्रियं भागम् ऊढवान्। लवणसत्याग्रहसमये अङ्कोला इत्यत्र महतः आन्दोलनस्य मार्गदर्शनम् अकरोत्। त्रिवारं आङ्ग्लशासनेन बद्धः अयं  तिरुचनापल्ली, वेल्लूरु इत्यादिस्थानेषु कारागरवासमपि अनुभूतवान्।

कर्णाटकराज्ये काङ्ग्रेसदलस्य विस्तरणे एतस्य योगदानम् अप्रतिमम्। पक्षस्य राष्ट्रियसमावेशेषु अपि तेन भागः गृहीतः। महात्मा गान्धी, चित्तरञ्जनदासः, सरोजिनी नायुडु इत्यादयः यदा तस्य क्षेत्रम् आगतवन्तः तदा एतस्य गेहे एव उषितवन्तः।

सदाशिवरायः समाजोद्धारकार्ये अपि आत्मानं योजितवान्। पत्न्या शान्ताबायीवर्यया सह महिलासभां संस्थाप्य विधवानाम्, अबलानाम् आश्रयम् अयच्छत्। हरिजनानाम् उद्धारार्थमपि प्रायतत।

जन्मना एव धनवान् एषः स्वातन्त्र्यसमरार्थं नैजं सर्वं समर्पितवान्। पित्रार्जितं गृहं, भूमिं, सम्पत्तिं च सः राष्ट्राय अर्पयत्। अन्ततो गत्वा लघुभाटककुटीरे तस्य वासः आसीत्।

स्वस्य स्वास्थ्यमपि अगणय्य आन्दोलने भागग्रहणेन बहुधा व्याधिग्रस्तः अभवत्। ९ जनेवरी १९३२ दिनाङ्के स्वस्य इहलोकयात्रा तेन समापिता। अन्त्यसंस्कारार्थमपि तस्य कोशे धनं नासीत्।

आगर्भश्रीमान् भूत्वाऽपि राष्ट्राय सर्वं समर्प्य सरलजीवनं यापितवान् सदाशिवरायः सदैव राष्ट्रभक्तानाम् आदर्शः भूत्वा तिष्ठति।

बेङ्गलूरुनगरस्य किञ्चन नगरं तस्य गौरवार्थं सदाशिवनगरमिति व्यवह्रियते। मङ्गलूरुनगर्स्य कश्चन मार्गः अपि तस्य नामधेयं वहति।

एतादृशान् स्मारं स्मारं धन्याः भवामः।   


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...