Friday, August 12, 2022

क्रान्तिकारी भूपेन्द्रनाथदत्तः

देशं दास्यात् मोचयितुम् एकस्यैव कुटुम्बस्य माता, पुत्रः स्नुषा च प्राणार्पणमकुर्वन्निति मैलारमहादेवस्य कथायां ज्ञातवन्तः। एवमेव अनेके परिवाराः एतस्मिन् पुण्यकार्ये आत्मसमर्पणं कृतवन्तः। तेषु बङ्गालस्य विश्वनाथदत्तभुवनेश्वरीदेव्योः कुटुम्बोऽपि एकः।

तयोः एकः पुत्रः नरेन्द्रनाथदत्तः अग्रे स्वामी विवेकानन्दः इति ख्यातिम् अवाप्य भारतस्य आध्यात्मयोगवेदान्तानां सारं जगते प्रदाय विश्वमार्यम् जातः।

अपरः भूपेन्द्रनाथदत्तः क्रान्तिकारी भूत्वा स्वातन्त्र्यसमरे मुख्यभूमिकां निरवहत्।

भूपेन्द्रः युगान्तर, अनुशीलनसमितिरिति च द्वयोः क्रान्तिकारिसङ्घटनयोः प्रमुखः सदस्यः आसीत्। 

आङ्ग्लान् भारतात् निष्कासयितुम् क्रान्तिमार्गः एव श्रेयान् इति युगान्तरसङ्घटनस्य अचलः विश्वासः आसीत्। १९०६ तमे वर्षे बारिन्द्रकुमारघोषेण अविनाशभट्टाचार्येण सह च भूपेन्द्रनाथः युगान्तरपत्रिका इति क्रान्तिविचाराणां कस्याश्चन पत्रिकायाः आरम्भं कृतवान्। आङ्ग्लानां दौर्जन्यविषये जागृतिः, युवकेभ्यः प्रेरणादानम् इत्यादीनि उद्देश्यानि आसन् पत्रिकायाः । भूपेन्द्रस्य स्फूर्तिदायकानां तीक्ष्णलेखानां कारणतः पत्रिका बहुशीघ्रं जनप्रियतां प्राप्नोत्। शताधिकान् युवकान् क्रान्तिमार्गे अयोजयत्। 

शीघ्रमेव आङ्ग्लाः पत्रिकायाः प्रभावमवगत्य भूपेन्द्रोपरि देशद्रोहम् आरोप्य तस्य बन्धनमकुर्वन्। पत्रिकाप्रकाशनं स्थगितम्।

एकवर्षानन्तरं कारावासात् मुक्तः भूपेन्द्रः अमेरिकामगच्छत्। तत्र स्नातकोत्तराध्ययनम् कुर्वन्नेव पुनः आन्दोलनकार्यम् आरब्धवान्। 

आङ्ग्लविरोधिनां साहाय्यं सम्प्राप्य तेषां द्वारा स्वातन्त्र्यं प्राप्तुं प्रयत्नमारब्धवान्। केनडादेशे जर्मनीदेशे च तदर्थं प्रचलितेषु कलापेषु भागमवहत्। १९२३ वर्षे भारतमागत्य काङ्ग्रेसकलापेषु सक्रियः अभवत्। 

स्वस्य राजकीयचिन्तनकारणेन क्रान्तिमनोभावकारणेन च नैकवारं सः बन्धनमवाप्नोत्। 

स्वातन्त्र्यप्राप्तिपर्यन्तमपि आन्दोलनकार्ये भूपेन्द्रः सक्रियः आसीत्। अनन्तरदिनेषु अपि तस्य राष्ट्रकार्यम् अव्याहतमासीत्। १९६१ वर्षे सः दिवं प्रयातः।

भूपेन्द्रनाथदत्तः उत्तमः लेखकः अपि आसीत्। बङ्गाली, हिन्दी, आङ्ग्ला, जर्मन् इरानियन् इत्यादिषु भाषासु नैके ग्रन्थाः तेन लिखिताः। तस्य Swami Vivekananda: a patriot prophet इति पुस्तकं प्रसिद्धम्।

उभाभ्यां महापुरुषाभ्यां भूयांसि नमांसि।


मूलप्रेरणा - श्रीमान् रामचन्द्र हेगडे सि.एस्., बेङ्गलूरु

http://www.bharatapremi.blogspot.in  


No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...