Sunday, August 18, 2019

*रावणः - राभणः*

*📜संस्कृतसप्ताहनिमित्तं विशिष्टा लेखनमाला✍*

  *📖संस्कृतप्रपञ्चस्य रसप्रसङ्गाः📜*

              *पुष्पम् - ९*

          *रावणः - राभणः*

         पुरस्काराशया भोजराजस्य आस्थानम् *आगन्तॄणां* अर्धपण्डितानां सङ्ख्या न्यूना नासीत्। तादृशः कश्चन पण्डितपुत्रः एकदा सभाप्रवेशमकरोत्।

       स्वस्तिवाचनं कृत्वा रामायणस्य कश्चित् श्लोकः तेन पठितः। तत्र तेन राभणः इत्युच्चारणमकारि। तच्छ्रुत्वा आश्चर्येण कथमिति पृष्टवति भोजराजे सः पण्डितः दिङ्मूढतां प्राप्तवान्।

      तदा तदनुकम्पया तस्य साहाय्यार्थं भावितः कालिदासः अभणत् -

*कुम्भकर्णे भकारोऽस्ति*
            *भकारोऽस्ति विभीषणे।*
*तयोर्ज्येष्ठे कुलश्रेष्ठे*
            *भकारः किं न विद्यते।*

        एतदाकर्ण्य नरपालः कालिदासोपरि प्रसन्नदृष्टिं प्रसार्य यथेष्टधनकनकैः पण्डितस्य इष्टापूर्तिमकरोत्।

           *- ✍महाबलभट्ट:, गोवा*

No comments:

नारायण महादेव धोनि

 असङ्ख्यानां वीरयोधानां जन्मभूमिः इयं भारतमाता। अतः एव कश्चन कविः कवयति 'वन्ध्या न भारतजननी शूरसुतानां जन्मभूमिः' इति। प्रायेण सार्ध...